Go To Mantra

एको॑ बहू॒नाम॑सि मन्यवीळि॒तो विशं॑विशं यु॒धये॒ सं शि॑शाधि । अकृ॑त्तरु॒क्त्वया॑ यु॒जा व॒यं द्यु॒मन्तं॒ घोषं॑ विज॒याय॑ कृण्महे ॥

English Transliteration

eko bahūnām asi manyav īḻito viśaṁ-viśaṁ yudhaye saṁ śiśādhi | akṛttaruk tvayā yujā vayaṁ dyumantaṁ ghoṣaṁ vijayāya kṛṇmahe ||

Pad Path

एकः॑ । ब॒हू॒नाम् । अ॒सि॒ । म॒न्यो॒ इति॑ । ई॒ळि॒तः । विश॑म्ऽविशम् । यु॒धये॑ । सम् । शि॒शा॒धि॒ । अकृ॑त्तऽरुक् । त्वया॑ । यु॒जा । व॒यम् । द्यु॒ऽमन्त॑म् । घोष॑म् । वि॒ऽज॒याय॑ । कृ॒ण्म॒हे॒ ॥ १०.८४.४

Rigveda » Mandal:10» Sukta:84» Mantra:4 | Ashtak:8» Adhyay:3» Varga:19» Mantra:4 | Mandal:10» Anuvak:6» Mantra:4


Reads times

BRAHMAMUNI

Word-Meaning: - (मन्यो) हे आत्मप्रभाववाले सेनानायक ! (बहूनाम्-एकः-असि) तू बहुत शत्रुओं का भी अकेला अभिभव करनेवाला है (ईडितः) प्रेरित किया हुआ (विशं विशम्) प्रत्येक सैनिक प्रजा को (सं शिशाधि) उत्साहित करता है (अकृत्तरुक्) तू अच्छिन्न तेजवाला है (वयं त्वया युजा) हम तुझे योक्ता-प्रेरक से प्रेरित हुए (विजयाय) विजय के लिए (द्युमन्तं घोषम्) तेजस्वी नाद को (कृण्महे) करते हैं ॥४॥
Connotation: - सेनानायक बहुतेरे शत्रु को अपने वश में करनेवाला हो, प्रत्येक सैनिक को उभारनेवाले ऐसे नायक के साथ विजय प्राप्त किया जा सकता है ॥४॥
Reads times

BRAHMAMUNI

Word-Meaning: - (मन्यो) हे आत्मप्रभाववन् सेनानायक ! (बहूनाम्-एकः-असि) बहूनां शत्रूणामप्येकोऽभिभवसि (ईडितः विशं विशं संशिशाधि) त्वमध्येषितः सन् प्रजामात्रं प्रत्येकं सैनिकजनमुत्साहयसि (अकृत्तरुक्) त्वमिच्छन्नतेजस्कोऽसि (त्वया युजा वयम्) त्वया योक्त्रा प्रेरयित्रा प्रेरिता वयं (द्युमन्तं घोषं विजयाय कृण्महे) तेजस्विनं नादं विजयाय कुर्मः ॥४॥